Sri Lakshmi Ashtottara Shatanamavali in Marathi
Here are the 108 names of Goddess Lakshmi. Sri Lakshmi Ashtottara Shatanamavali In Marathi. Goddess Lakshmi is worshipped for richness and pure happiness. The fifth day of the week (Friday) is associated with Goddess Laxmi.
Worshipping Goddess Lakshmi idol/ Lakshmi gold coins or Lakshmi Photo with 108 names (Ashtottara Shatanamavali ) brings wealth and prosperity, beauty, youth, and happiness.
॥ श्री लक्श्मी अष्टोत्तर शतनामावली ॥
ॐ प्रकृत्यै नमः ।
ॐ विकृत्यै नमः ।
ॐ विद्यायै नमः ।
ॐ सर्वभूतहितप्रदायै नमः ।
ॐ श्रद्धायै नमः ।
ॐ विभूत्यै नमः ।
ॐ सुरभ्यै नमः ।
ॐ परमात्मिकायै नमः ।
ॐ वाचे नमः । ९
ॐ पद्मालयायै नमः ।
ॐ पद्मायै नमः ।
ॐ शुचये नमः ।
ॐ स्वाहायै नमः ।
ॐ स्वधायै नमः ।
ॐ सुधायै नमः ।
ॐ धन्यायै नमः ।
ॐ हिरण्मय्यै नमः ।
ॐ लक्ष्म्यै नमः । १८
ॐ नित्यपुष्टायै नमः ।
ॐ विभावर्यै नमः ।
ॐ अदित्यै नमः ।
ॐ दित्यै नमः ।
ॐ दीप्तायै नमः ।
ॐ वसुधायै नमः ।
ॐ वसुधारिण्यै नमः ।
ॐ कमलायै नमः ।
ॐ कान्तायै नमः । २७
ॐ कामाक्ष्ह्यै नमः ।
ॐ क्रोधसंभवायै नमः ।
ॐ अनुग्रहप्रदायै नमः ।
ॐ बुद्धये नमः ।
ॐ अनघायै नमः ।
ॐ हरिवल्लभायै नमः ।
ॐ अशोकायै नमः ।
ॐ अमृतायै नमः ।
ॐ दीप्तायै नमः । ३६
ॐ लोकशोकविनाशिन्यै नमः ।
ॐ धर्मनिलयायै नमः ।
ॐ करुणायै नमः ।
ॐ लोकमात्रे नमः ।
ॐ पद्मप्रियायै नमः ।
ॐ पद्महस्तायै नमः ।
ॐ पद्माक्ष्यै नमः ।
ॐ पद्मसुंदर्यै नमः ।
ॐ पद्मोद्भवायै नमः । ४५
ॐ पद्ममुख्यै नमः ।
ॐ पद्मनाभप्रियायै नमः ।
ॐ रमायै नमः ।
ॐ पद्ममालाधरायै नमः ।
ॐ दॆव्यै नमः ।
ॐ पद्मिन्यै नमः ।
ॐ पद्मगंधिन्यै नमः ।
ॐ पुण्यगंधायै नमः ।
ॐ सुप्रसन्नायै नमः । ५४
ॐ प्रसादाभिमुख्यै नमः ।
ॐ प्रभायै नमः ।
ॐ चंद्रवदनायै नमः ।
ॐ चंद्रायै नमः ।
ॐ चंद्रसहोदर्यै नमः ।
ॐ चतुर्भुजायै नमः ।
ॐ चंद्ररूपायै नमः ।
ॐ इंदिरायै नमः ।
ॐ इंदुशीतलायै नमः । ६३
ॐ आह्लादजनन्यै नमः ।
ॐ पुष्ट्यै नमः ।
ॐ शिवायै नमः ।
ॐ शिवकर्यै नमः ।
ॐ सत्यै नमः ।
ॐ विमलायै नमः ।
ॐ विश्वजनन्यै नमः ।
ॐ तुष्ट्यै नमः ।
ॐ दारिद्र्यनाशिन्यै नमः । ७२
ॐ प्रीतिपुष्करिण्यै नमः ।
ॐ शांतायै नमः ।
ॐ शुक्लमाल्यांबरायै नमः ।
ॐ श्रियै नमः ।
ॐ भास्कर्यै नमः ।
ॐ बिल्वनिलयायै नमः ।
ॐ वरारोहायै नमः ।
ॐ यशस्विन्यै नमः ।
ॐ वसुंधरायै नमः । ८१
ॐ उदारांगायै नमः ।
ॐ हरिण्यै नमः ।
ॐ हेममालिन्यै नमः ।
ॐ धनधान्यकर्यै नमः ।
ॐ सिद्धये नमः ।
ॐ स्त्रैणसौम्यायै नमः ।
ॐ शुभप्रदायै नमः ।
ॐ नृपवेश्मगतानंदायै नमः ।
ॐ वरलक्ष्म्यै नमः । ९०
ॐ वसुप्रदायै नमः ।
ॐ शुभायै नमः ।
ॐ हिरण्यप्राकारायै नमः ।
ॐ समुद्रतनयायै नमः ।
ॐ जयायै नमः ।
ॐ मंगळा देव्यै नमः ।
ॐ विष्णुवक्षःस्थलस्थितायै नमः ।
ॐ विष्णुपत्न्यै नमः ।
ॐ प्रसन्नाक्ष्यै नमः । ९९
ॐ नारायणसमाश्रितायै नमः ।
ॐ दारिद्र्यध्वंसिन्यै नमः ।
ॐ देव्यै नमः ।
ॐ सर्वोपद्रव वारिण्यै नमः ।
ॐ नवदुर्गायै नमः ।
ॐ महाकाल्यै नमः ।
ॐ ब्रह्माविष्णुशिवात्मिकायै नमः ।
ॐ त्रिकालज्ञानसंपन्नायै नमः ।
ॐ भुवनेश्वर्यै नमः । १०८।
॥ इति श्री लक्श्मी अष्टोत्तर शतनामावलिः ॥
This is Ashtottara Shatanamavali of Goddess Lakshmi in Marathi.
Subscribe (it’s FREE)
For more Free Stotras/Hymns like this. Don’t forget to Subscribe

